GAU YAJNAM (cow sacrifice in rik samhita)

 

1

1-161-10
श्रो॒णामेक॑ उद॒कं गामवा॑जति मां॒समेक॑: पिंशति सू॒नयाभृ॑तम्
नि॒म्रुच॒: शकृ॒देको॒ अपा॑भर॒त्किं स्वि॑त्पु॒त्रेभ्य॑: पि॒तरा॒ उपा॑वतुः  

śroām | eka | udakam | gām | ava | ajati | māsam | eka | piśati | sūnayā | ābhtam |
 ā | ni-mrucaḥ | śakṛt | ekaḥ | apa | abharat | kim | svit | putrebhyaḥ | pitarau | upa | āvatuḥ ॥ 

BLEEDING COW IN YAGASHALA 


 

2

2.32.3

अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चत॑म्

पद्या॑भिरा॒शुं वच॑सा वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑

aheatā | manasā | śruṣṭim | ā | vaha | duhānām | dhenum | pipyuīm | asaścatam |

padyābhi | āśum | vacasā | ca | vājinam | tvām | hinomi | puru-hūta | viśvahā ||

DHENU(MILKING COW)  FOR INDRA


 

3

6-16-47

ते॑ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि  

ते ते॑ भवन्तू॒क्षण॑ ऋष॒भासो॑ व॒शा उ॒त

ā | te | agne | cā | havi | hdā | taṣṭam | bharāmasi |

te | te | bhavantu | ukaa | ṛṣabhāsa | vaśā | uta

VASHA(old cow) & RISHABHA FOR INDRA  



4

10-27-22

वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वय॒: प्र प॑तान्पूरु॒षाद॑: । 

अथे॒दं विश्वं॒ भुव॑नं भयात॒ इन्द्रा॑य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ॥

vṛkṣe--vṛkṣe | ni-yatā | mīmayat | gauḥ | tataḥ | vayaḥ | pra | patān | puruṣa-adaḥ | 
atha | idam | viśvam | bhuvanam | bhayāte | indrāya | sunvat | ṛṣaye | ca | śikṣat ||
 
COW INTESTINE FOR BOW 




5
 
10-89-14

कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त्  

 मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ गाव॑: पृथि॒व्या आ॒पृग॑मु॒या शय॑न्ते

karhi | svit | sā | te | indra | cetyā | asat | aghasya | yat | bhinada | raka | āīat | 

mitra-kruva | yat | śasane | na | gāva | pthivyā | āpk | amuyā | śayante ||

COW MEAT IN SLAUGHTER  HOUSE  OF BRAMANAS




6

10-169-3

या दे॒वेषु॑ त॒न्व१॒॑मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑  

ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गो॒ष्ठे रि॑रीहि

| deveu | tanvam | airayanta | yāsām | soma | viśvā | rūpāi | veda |

 tā | asmabhyam | payasā | pinvamānā | prajāvatī | indra | go--sthe | rirīhi ||

COW  BRINGING HER BODY  FOR INDRA




All the translations are by OMC Namboothiri, a traditional vedic teacher from the Olappamanna Namboothiri family of central Kerala who tech in the Brahmasvam Mutt established by the deciples of Adi Shankara at Trichur, Kerala.

In addition to these, there are many other Riks in Rigveda which describes the sacrifice of Bull Buffalo Goat Horse etc Also there are mention of the famous  VAPA, the animal fat called Medhas in vedic sanscrit offered as Havis during Yajna by brahmins ..


 

 

 

 


 

 

 

 

 

 

 



 

 

അഭിപ്രായങ്ങള്‍

ഈ ബ്ലോഗിൽ നിന്നുള്ള ജനപ്രിയ പോസ്റ്റുകള്‍‌

SANATANA RATI

തീയർ നേരിട്ട പീഡനങ്ങൾ...